A 961-31 Udghāṭanākhyaparākavaca
Manuscript culture infobox
Filmed in: A 961/31
Title: Udghāṭanākhya(purā)kavaca
Dimensions: 21.5 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/233
Remarks:
Reel No. A 961/31
Inventory No. 79499
Title Udghāṭanākhyaparākavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.0 cm
Binding Hole(s)
Folios 3
Lines per Folio 5
Foliation figures on the verso, in the left hand margin under the abbreviation suṃ u and in the right hand margin under the abbreviation i .ka
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/233
Manuscript Features
Excerpts
Beginning
śrīsundaryai namaḥ || devy uvāca || ||
devādhideva deveśa cakreśvaryāḥ purā prabho⟨ḥ⟩ ||
kavacaṃ sūcitaṃ yat tat kathayasva sureśvara⟨ḥ⟩ || 1 ||
śiva uvāca ||
śṛṇu devi paraṃ guhyaṃ kavacaṃ bhuvi muktidaṃ ||
surāsuroragādīnām alabhyaṃ bhuvanatraye || 2 ||
mūlādhāre shitā devī tripurā cakranāyakā ||
tṛṭjanmabhītirakṣārthaṃ sāvadhānā sadāstu me || 3 ||
svādhiṣṭhānākhyacakrasyātripureśītiviśrutā ||
tṛṭjanmabhītirakṣārthaṃ sāvadhānā sadāstu me || 4 ||
maṇipūrasthitā devī sundarī tripurādigā ||
śokabhītiparitrastaṃ pātu māṃ ⟨m⟩aghanagā sadā || 5 || (fol. 1v1–2r4)
End
ājñācakrasthitā devi tripurā mālinīti yā ||
sā mṛtyubhītito rakṣāṃ vidadhātu sadā mama || 8 ||
lalāṭapadmasaṃsthānā siddhā yā triuprādyagā ||
sā pātu puṇyasaṃbhūti bhītisaṃghāt sureśvarī || 9 ||
tripurāmbeti vikhyātā śiraḥ padmesu saṃsthitā ||
sā pāpabhītito rakṣāṃ vidadhātu sadā mama || 10 ||
ye parāṃ vādapadasthānagamane vighnasaṃcayā ||
tebhyo rakṣatu yogeśī sundarī sakalārttihā || 11 ||
udghāṭanākhyaṃ kavacaṃ mayoktaṃ yat sureśvarī ||
devyāḥ prasādarodhotthodghāṭanānandakārakam || 12 || (fol. 2v2–3r5)
Colophon
iti śrī udghāṭanākhyaṃ parākavacaṃ samāptam || | ❁ | 2 || (fol. 3r5)
Microfilm Details
Reel No. A 961/31
Date of Filming 12-11-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 22-06-2012
Bibliography